Giáo trình Phạn văn I—Bài tập—Bài thứ 02

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Tập viết và đọc[sửa]

Tập đọc Tập Bồ Tát Học Luận tụng

शान्तिदेवविरचितः śāntidevaviracitaḥ
शिक्षासमुच्चयः। शिक्षासमुच्चयकारिकाः śikṣāsamuccayaḥ | śikṣāsamuccayakārikāḥ
Tập [Bồ Tát] học luận | Tập [Bồ Tát] học luận tụng


यदा मम परेषां च भयं दुःखं च न प्रियम्।
तदात्मनः को विशेषो यत्तं रक्षामि नेतरम्॥१॥
yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam |
tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram || 1 ||
दुःखान्तं कर्तुकामेन सुखान्तं गन्तुमिच्छता।
श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर्दृढा॥२॥
duḥkhāntaṃ kartukāmena sukhāntaṃ gantum icchatā |
śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matir dṛḍhā || 2 ||
शिक्षादरो महायानाद्बोधिसत्त्वस्य संवरः।
मर्मस्थानान्यतो विद्याद्येनानापत्तिको भवेत्॥३॥
śikṣādaro mahāyānād bodhisattvasya saṃvaraḥ |
marmasthānānyato vidyād yenānāpattiko bhavet || 3 ||
आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च।
उत्सर्गः सर्वसत्त्वेभ्यस्तद्रक्षा शुद्धिवर्धनम्॥४॥
ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca |
utsargaḥ sarvasattvebhyas tad rakṣā śuddhivardhanam || 4 ||
परिभोगाय सत्त्वानामात्मभावादि दीयते।
अरक्षिते कुतो भोगः किं दत्तं यन्न भुज्यते॥५॥
paribhogāya sattvānām ātmabhāvādi dīyate |
arakṣite kuto bhogaḥ kiṃ dattaṃ yan na bhujyate || 5 ||
तस्मात्सत्त्वोपभोगार्थमात्मभावादि पालयेत्।
कल्याणमित्रानुत्सर्गात् सूत्राणां च सदेक्षणात्॥६॥
tasmāt sattvopabhogārtham ātmabhāvādi pālayet |
kalyāṇamitrān utsargāt sūtrāṇāṃ ca sadekṣaṇāt || 6 ||
तत्रात्मभावे का रक्षा यदनर्थविवर्जनम्।
केनैतल्लभ्यते सर्वं निष्फलस्पन्दवर्जनात्॥७॥
tatrātmabhāve kā rakṣā yad anarthavivarjanam |
kenaitallabhyate sarvaṃ niṣphalaspandavarjanāt || 7 ||
एतत्सिध्येत्सदा स्मृत्या स्मृतिस्तीव्रादराद्भवेत्।
आदरः शममाहात्म्यं ज्ञात्वातापेन जायते॥८॥
etat sidhyet sadā smṛtyā smṛtistīvrādarād bhavet |
ādaraḥ śamamāhātmyaṃ jñātvā tāpena jāyate || 8 ||
समाहितो यथाभूतं प्रजानातीत्यवदन्मुनिः।
शमाच्च न चलेच्चित्तं बाह्यचेष्टानिवर्तनात्॥९॥
samāhito yathābhūtaṃ prajānātīty avadan muniḥ |
śamācca na calec cittaṃ bāhya-ceṣṭā-nivartanāt || 9 ||
सर्वत्राचपलो मन्दमतिस्निग्धाभिभाषणात्।
आवर्जयेज्जनं भव्यमादेयश्चापि जायते॥१०॥
sarvatrācapalo mandamatisnigdhābhibhāṣaṇāt |
āvarjayej janaṃ bhavyam ādeyaścāpi jāyate || 10 ||
अनादेयं तु तं लोकः परिभूय जिनाङ्कुरम्।
भस्मच्छन्नो यथा वह्निः पच्येत नरकादिषु॥११॥
anādeyaṃ tu taṃ lokaḥ paribhūya jināṅkuram |
bhasmac channo yathā vahniḥ pacyeta narakādiṣu || 11 ||
रत्नमेघे जिनेनोक्तस्तेन संक्षेपसंवरः।
येनाप्रसादः सत्त्वानां तद्यत्नेन विवर्जयेत्॥१२॥
ratnameghe jinenoktas tena saṅkṣepasaṃvaraḥ |
yenāprasādaḥ sattvānāṃ tad yatnena vivarjayet || 12 ||
एषा रक्षात्मभावस्य भैषज्यवसनादिभिः।
आत्मतृष्णोपभोगात्तु क्लिष्टापत्तिः प्रजायते॥१३॥
eṣā rakṣātmabhāvasya bhaiṣajya-vasanādibhiḥ |
ātmatṛṣṇopabhogāt tu kliṣṭāpattiḥ prajāyate || 13 ||
सुकृतारम्भिणा भाव्यं मात्रज्ञेन च सर्वतः।
इति शिक्षापदादस्य भोगरक्षा न दुष्करा॥१४॥
sukṛtārambhiṇā bhāvyaṃ mātrajñena ca sarvataḥ |
iti śikṣāpadādasya bhogarakṣā na duṣkarā || 14 ||
स्वार्थविपाकवैतृष्ण्याच्छुभं संरक्षितं भवेत्।
पश्चात्तापं न कुर्वीत न च कृत्वा प्रकाशयेत्॥१५॥
svārthavipāka-vaitṛṣṇyāc chubhaṃ saṃrakṣitaṃ bhavet |
paścāt tāpaṃ na kurvīta na ca kṛtvā prakāśāyet || 15 ||
लाभसत्कारभीतः स्यादुन्नतिं वर्जयेत्सदा।
बोधिसत्त्वः प्रसन्नः स्याद्धर्मे विमतिमुत्सृजेत्॥१६॥
lābhasatkārabhītaḥ syād unnatiṃ varjayet sadā |
bodhisattvaḥ prasannaḥ syād dharme vimatim utsṛjet || 16 ||
शोधितस्यात्मभावस्य भोगः पथ्यो भविष्यति।
सम्यक्सिद्धस्य भक्तस्य निष्कणस्येव देहिनाम्॥१७॥
śodhitasyātmabhāvasya bhogaḥ pathyo bhaviṣyati |
samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām || 17 ||
तृणच्छन्नं यथा शस्यं रोगैः सीदति नैधते।
बुद्धाङ्कुरस्तथा वृद्धिं क्लेशच्छन्नो न गच्छति॥१८॥
tṛṇac channaṃ yathā śasyaṃ rogaiḥ sīdati naidhate |
buddhāṅkuras tathā vṛddhiṃ kleśacchanno na gacchati || 18 ||
आत्मभावस्य का शुद्धिं पापक्लेशविशोधनम्।
संबुद्धोक्त्यर्थसारेण यत्नभावे त्वपायगः॥१९॥
ātmabhāvasya kā śuddhiṃ pāpakleśaviśodhanam |
sambuddhoktyarthasāreṇa yatnabhāve tv apāyagaḥ || 19 ||
क्षमेत श्रुतमेषेत संश्रयेत वनं ततः।
समाधानाय युज्येत भावयेदशुभादिकम्॥२०॥
kṣameta śrutam eṣeta saṃśrayeta vanaṃ tataḥ |
samādhānāya yujyeta bhāvayed aśubhādikam || 20 ||
भोगशुद्धिं च जानीयात्सम्यगाजीवशोधनात्।
शून्यताकरुणागर्भचेष्टितात्पुण्यशोधनम्॥२१॥
bhogaśuddhiṃ ca jānīyāt samyagājīvaśodhanāt |
śūnyatākaruṇāgarbhaceṣṭitāt puṇyaśodhanam || 21 ||
ग्रहीतारः सुबहवः स्वल्पं चेदमनेन किम्।
न चातितृप्तिजनकं वर्धनीयमिदं ततः॥२२॥
grahītāraḥ subahavaḥ svalpaṃ cedam anena kim |
na cātitṛptijanakaṃ vardhanīyam idaṃ tataḥ || 22 ||
आत्मभावस्य का वृद्धिर्बलानालस्यवर्धनम्।
शून्यताकरुणागर्भाद्दानाद्भोगस्य वर्धनम्॥२३॥
ātmabhāvasya kā vṛddhir balānālasya-vardhanam |
śūnyatākaruṇāgarbhād dānād bhogasya vardhanam || 23||
कृत्वादावेव यत्नेन व्यवसायाशयौ दृढौ।
करुणां च पुरस्कृत्य यतेत शुभवृद्धये॥२४॥
kṛtvādāv eva yatnena vyavasāyāśayau dṛḍhau |
karuṇāṃ ca puraskṛtya yateta śubhavṛddhaye || 24 ||
भद्रचर्याविधिः कार्यो वन्दनादिः सहादरात्।
श्रद्धादीनां सदाभ्यासो मैत्री बुद्धाद्यनुस्मृतिः॥२५॥
bhadracaryāvidhiḥ kāryo vandanādiḥ sahādarāt |
śraddhādīnāṃ sadābhyāso maitrī buddhādy anusmṛtiḥ || 25 ||
सर्वावस्थासु सत्त्वार्थो धर्मदानं निरामिषम्।
बोधिचित्तं च पुण्यस्य वृद्धिहेतुः समासतः॥२६॥
sarvāvasthāsu sattvārtho dharmadānaṃ nirāmiṣam |
bodhicittaṃ ca puṇyasya vṛddhihetuḥ samāsataḥ || 26 ||
सिद्धिः सम्यक्प्रहाणानामप्रमादावियोजनात्।
स्मृत्याथ संप्रजन्येन योनिशश्चिन्तनेन च॥२७॥
siddhiḥ samyakprahāṇānām apramādāviyojanāt |
smṛtyātha samprajanyena yoniśaś cintanena ca || 27 ||

Từ vị[sửa]

Động từ[sửa]

  • आ-ह्वे ā-hve (1) आह्वयति ā-hvay-a-ti gọi đến, gọi lại
  • उप-विश् upa-viś (6) उपविशति upa-viś-a-ti ngồi xuống
  • क्रन्द् krand (1) क्रन्दति krand-a-ti la hét, khóc
  • क्रीड् krīḍ (1) क्रीडति krīḍ-a-ti chơi đùa
  • क्रुध् krudh (4) क्रुध्यति krudh-ya-ti nổi giận
  • खाद् khād (1) खादति khād-a-ti ăn
  • गम् am (1) गच्छति gacch-a-ti đi
  • पठ् paṭh (1) पठति paṭh-a-ti trả bài, đọc, tụng, học
  • पठ् paṭh (dạng causative = 10) पाठयति pāṭh-aya-ti dạy học, giảng dạy
  • पत् pat (1) पतति pat-a-ti té nhào, bay
  • प्रविश् pra-viś (6) प्रविशति pra-viś-a-ti bước vào, đi vào
  • दृश् dṛś (4) पश्यति paś-ya-ti thấy, xem
  • नम् nam (1) नमति nam-a-ti chào, tôn xưng
  • श्रम् śram (4) श्राम्यति śrām-ya-ti mệt mỏi
  • सद् sad (1) सीदति sīd-a-ti ngồi
  • हस् has (1) हसति has-a-ti cười

Danh từ[sửa]

  • गोपाल gopāla (m.) tên riêng cho nam giới
  • फल phala (n.) quả, trái cây
  • बाल bāla (m.) đứa bé nam
  • राम rāma (m.) tên riêng nam
  • विद्यालय vidyālaya (m.) trường học
  • शिक्षक śikṣaka (m.) thầy giáo
  • शिष्य śiṣya (m.) học sinh
  • सूक्त sūkta (n.) bài ca, bài tụng

Trạng từ/Phó từ[sửa]

  • अत्र atra ở đây
  • अधुना adhunā bây giờ
  • ततः tataḥ sau đó
  • तत्र tatra nơi kia
  • तदनु tadanu sau lúc đó
  • पूर्वम् pūrvam trước tiên
  • सहसा sahasā bất tình lình, bỗng nhiên

Số từ[sửa]

  • द्वि dvi số hai
  • द्वौ dvau nom. + acc. masc. của dvi
  • द्वे dve nom. + acc. fem. và neut. của dvi

Bài văn/Luyện tập[sửa]

I. Bài tập về chủ cách (nominative) và trực bổ cách (acccusative) “Rāma đi đến trường”[sửa]

1. rāmaḥ śiṣyaḥ. 2. gopālaḥ śiṣyaḥ. 3. tatra vidyālayaḥ. 4. śiṣyau vidyālayaṃ gacchataḥ. 5. adhunā śiṣyau vidyālayaṃ praviśataḥ. 6. tatra śikṣakaḥ sīdati. 7. śiṣyau śikṣakaṃ namataḥ. 8. tataḥ śikṣakaḥ śiṣyān-āhvayati. 9. śiṣyāḥ śikṣakaṃ namanti. upaviśanti. 10. atra rāmaḥ sīdati. tatra gopālaḥ sīdati. 11. śikṣakaḥ sūktāni pāṭhayati. 12. pūrvaṃ śikṣakaḥ sūktaṃ paṭhati. 13. tadanu śiṣyāḥ sūktaṃ paṭhanti. 14. sahasā dvau bālau hasataḥ. 15. śikṣakaḥ śiṣyau paśyati. 16. śikṣakaḥ krudhyati. 17. bālāḥ śrāmyanti. 18. tadanu bālāḥ phalāni khādanti. 19. dve phale rāmaḥ khādati. 20. tataḥ śiṣyāḥ krīḍanti. 21. rāmaḥ krīḍati. 22. sahasā rāmaḥ patati. 23. bālāḥ paśyanti. hasanti.

II. Dịch sang Phạn ngữ (tập viết chữ Devanāgarī)[sửa]

1. Cậu bé thấy thầy giáo. 2. Cậu bé là một học sinh. 3. Cậu bé chào thầy giáo. 4. Thầy giáo ngồi. 5. Bây giờ thầy giáo tụng những bài kệ (ca). 6. Sau đó, các học sinh tụng các bài kệ. 7. Hai học sinh bị mệt. 8. Thầy giáo thấy hai học sinh. 9. Thầy giáo nổi giận. 10. Sau đó các học sinh chơi đùa. 11. Bỗng nhiên một cậu bé té. 12. Rāma nhìn thấy. (Cậu ấy) cười. 13. Thầy giáo nổi giận.

Liên kết đến đây

Xem thêm liên kết đến trang này.