Giáo trình Phạn văn I—Bài tập—Bài thứ 05

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Tập viết và đọc[sửa]

Trung Quán luận, chương 2 — Quán khứ lai

०२. गतागतपरीक्षा नाम द्वितीयं प्रकरणं
02. gatāgataparīkṣā nāma dvitīyaṃ prakaraṇaṃ
गतं न गम्यते तावदगतं नैव गम्यते ।
गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥ २,०१
gataṃ na gamyate tāvad agataṃ naiva gamyate |
gatāgatavinirmuktaṃ gamyamānaṃ na gamyate || MMK_2,01
चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः ।
न गते नागते चेष्टा गम्यमाने गतिस्ततः ॥ २,०२
ceṣṭā yatra gatis tatra gamyamāne ca sā yataḥ |
na gate nāgate ceṣṭā gamyamāne gatis tataḥ || MMK_2,02
गम्यमानस्य गमनं कथं नामोपपत्स्यते ।
गम्यमानं विगमनं यदा नैवोपपद्यते ॥ २,०३
gamyamānasya gamanaṃ kathaṃ nāmopapatsyate |
gamyamānaṃ vigamanaṃ yadā naivopapadyate || MMK_2,03
गम्यमानस्य गमनं यस्य तस्य प्रसज्यते ।
ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते ॥ २,०४
gamyamānasya gamanaṃ yasya tasya prasajyate |
ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate || MMK_2,04
गम्यमानस्य गमने प्रसक्तं गमनद्वयम् ।
येन तद्गम्यमानं च यच्चात्र गमनं पुनः ॥ २,०५
gamyamānasya gamane prasaktaṃ gamanadvayam |
yena tad gamyamānaṃ ca yac cātra gamanaṃ punaḥ || MMK_2,05
द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये ।
गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते ॥ २,०६
dvau gantārau prasajyete prasakte gamanadvaye |
gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate || MMK_2,06
गन्तारं चेत् तिरस्कृत्य गमनं नोपपद्यते ।
गमनेऽसति गन्ताथ कुत एव भविष्यति ॥ २,०७
gantāraṃ cet tiraskṛtya gamanaṃ nopapadyate |
gamane ’sati gantātha kuta eva bhaviṣyati || MMK_2,07
गन्ता न गच्छति तावदगन्ता नैव गच्छति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ गच्छति ॥ २,०८
gantā na gacchati tāvad agantā naiva gacchati |
anyo gantur agantuś ca kas tṛtīyo 'tha gacchati || MMK_2,08
गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥ २,०९
gantā tāvad gacchatīti katham evopapatsyate |
gamanena vinā gantā yadā naivopapadyate || MMK_2,09
पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते ।
गमनेन विना गन्ता गन्तुर्गमनमिच्छतः ॥ २,१०
pakṣo gantā gacchatīti yasya tasya prasajyate |
gamanena vinā gantā gantur gamanam icchataḥ || MMK_2,10
गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति ।
गन्तेति चाज्यते येन गन्ता सन् यच्च गच्छति ॥ २,११
gamane dve prasajyete gantā yadyuta gacchati |
ganteti cājyate yena gantā san yac ca gacchati || MMK_2,11
गते नारभ्यते गन्तुं गन्तुं नारभ्यतेऽगते ।
नारभ्यते गम्यमाने गन्तुम् आरभ्यते कुह ॥ २,१२
gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate |
nārabhyate gamyamāne gantum ārabhyate kuha || MMK_2,12
न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् ।
यत्रारभ्येत गमनम् अगते गमनं कुतः ॥ २,१३
na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam |
yatrārabhyeta gamanam agate gamanaṃ kutaḥ || MMK_2,13
गतं किं गम्यमानं किम् अगतं किं विकल्प्यते ।
अदृश्यमान आरम्भे गमनस्यैव सर्वथा ॥ २,१४
gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate |
adṛśyamāna ārambhe gamanasyaiva sarvathā || MMK_2,14
गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ तिष्ठति ॥ २,१५
gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati |
anyo gantur agantuś ca kas tṛtīyo 'tha tiṣṭhati || MMK_2,15
गन्ता तावत् तिष्ठतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥ २,१६
gantā tāvat tiṣṭhatīti katham evopapatsyate |
gamanena vinā gantā yadā naivopapadyate || MMK_2,16
न तिष्ठति गम्यमानान् न गतान् नागतादपि ।
गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा ॥ २,१७
na tiṣṭhati gamyamānān na gatān nāgatād api |
gamanaṃ saṃpravṛttiś ca nivṛttiś ca gateḥ samā || MMK_2,17
यदेव गमनं गन्ता स एवेति न युज्यते ।
अन्य एव पुनर्गन्ता गतेरिति न युज्यते ॥ २,१८
yad eva gamanaṃ gantā sa eveti na yujyate |
anya eva punar gantā gater iti na yujyate || MMK_2,18
यदेव गमनं गन्ता स एव हि भवेद् यदि ।
एकीभावः प्रसज्येत कर्तुः कर्मण एवच ॥ २,१९
yad eva gamanaṃ gantā sa eva hi bhaved yadi |
ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca || MMK_2,19
अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते ।
गमनं स्याद् ऋते गन्तुर्गन्ता स्याद्गमनाद् ऋते ॥ २,२०
anya eva punar gantā gater yadi vikalpyate |
gamanaṃ syād ṛte gantur gantā syād gamanād ṛte || MMK_2,20
एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः ।
न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते ॥ २,२१
ekībhāvena vā siddhir nānābhāvena vā yayoḥ |
na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate || MMK_2,21
गत्या ययाज्यते गन्ता गतिं तां स न गच्छति ।
यस्मान् न गतिपूर्वोऽस्ति कश्चिद् किंचिद् धि गच्छति ॥ २,२२
gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati |
yasmān na gatipūrvo 'sti kaścid kiṃcid dhi gacchati || MMK_2,22
गत्या ययाज्यते गन्ता ततोऽन्यां स न गच्छति ।
गती द्वे नोपपद्येते यस्मादेके तु गन्तरि ॥ २,२३
gatyā yayājyate gantā tato ’nyāṃ sa na gacchati |
gatī dve nopapadyete yasmād eke tu gantari || MMK_2,23
सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति ।
नासद्भूतोऽपि गमनं त्रिप्रकारं स गच्छति ॥ २,२४
sadbhūto gamanaṃ gantā triprakāraṃ na gacchati |
nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati || MMK_2,24
गमनं सदसद्भूतः त्रिप्रकारं न गच्छति ।
तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते ॥ २,२५
gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati |
tasmād gatiś ca gantā ca gantavyaṃ ca na vidyate || MMK_2,25

Từ vị[sửa]

Động từ[sửa]

  • अनु-गम् anu-gam (1) अनुगच्छति anugacchati → đi theo, theo sau
  • उप-गम् upa-gam (1) उपगच्छति upagachati → đến gần, lại gần
  • कृष् kṛṣ (6) कृषति kṛṣ-a-ti → kéo, cày bừa
  • चिन्त् cint (10) चिन्तयति cint-aya-ti → suy nghĩ
  • दृश् dṛś (causative =10) दर्शयति darśayati → chỉ (cho thấy)
  • नी nī (1) नयति nay-a-ti → dẫn đầu
  • नृत् nṛt (4) नृत्यति nṛt-ya-ti → nhảy múa
  • प्रच्छ् pracch (6) पृच्छति pṛcchati → hỏi
  • प्र-स्था pra-sthā (1) प्रतिष्ठते pra-tiṣṭh-a-te → khởi hành
  • लिप् lip (6) लिम्पति limp-a-ti → xoa, bôi
  • स्पृश् spṛś (6) स्पृशति spṛś-a-ti → đụng, chạm xúc
  • ह्वे hve (1) ह्वयति hvayati → gọi

Danh từ[sửa]

  • अश्व aśva (m.) → con ngựa
  • कन्दुक kanduka (m.) → quả bóng, banh
  • कृषक kṛṣaka (m.) → nông phu
  • दण्ड daṇḍa (m.) → cây gậy (đánh)
  • चित्र citra (n.) → hình, bức tranh
  • देश deśa (m.) → nước, bang
  • धन dhana (n.) → tiền bạc, sự giàu sang
  • पुष्प puṣpa (n.) → hoa, nụ hoa
  • प्रासाद prāsāda (m.) → cung điện
  • मार्ग mārga (m.) → đường
  • मित्र mitra (n.) → bạn
  • युद्ध yuddha (n.) → trận chiến
  • रथ ratha (m.) → xe (chiến trường)
  • लाङ्गल lāṅgala (n.) → cái cày/bừa
  • वन vana (n.) → rừng
  • विष viṣa (n.) → chất độc
  • शास्त्र śāstra (n.) → vũ khí
  • सुख sukha (n.) → niềm vui, an lạc, hạnh phúc
  • सैन्य sainya (n.) → quân đội
  • स्व sva (pronoun) → của chính ta/anh/hắn. sva xuất hiện với chức năng thuộc cách, thành phần đầu trong một hợp từ. Ví dụ: sva-putra = con trai của chính ông ấy.
  • हस्त hasta (m.) → bàn tay

Phó từ/Câu hỏi/Phân từ[sửa]

  • आदाय ādāya (postp. với acc.) → với, cùng với (vật chất)
  • किंतु kiṃtu → nhưng mà
  • किम् अर्थम् kim artham → với mục đích gì? để làm chi?
  • विना vinā (postp. với instr.) → không, không cùng với…
  • सह saha (postp. với instr.) → với, cùng với (nhân vật)

Bài văn/Luyện tập[sửa]

Bài tập về instrumental và dative[sửa]

“Chiến thắng của vua” — Dịch sang Việt ngữ

1. रामोऽश्वेन प्रतिष्ठते। rāmo ‘śvena pratiṣṭhate (rāmaḥ aśvena pratiṣṭhate). 2. गोपालो रामं पश्यति पृच्छति च। gopālo rāmaṃ paśyati pṛcchati ca (gopālaḥ rāmam paśyati). 3. कुत्र गच्छसीति। kutra gacchasīti (kutra gacchasi iti). 4. प्रासादं गच्छामीति रामो वदति। prāsādaṃ gacchāmīti rāmo vadati (prāsādam gacchāmi iti rāmaḥ vadati). 5. किमर्थं प्रासादं गच्छसीति पुत्रः पृच्छति। kimarthaṃ prāsādaṃ gacchasīti putraḥ pṛcchati (kimartham prāsādam gacchasi iti putraḥ pṛcchati). 6. नृपो धनेन सुखमिच्छति० ततः स युद्धाय गच्छति। nṛpo dhanena sukhamicchati. tataḥ sa yuddhāya gacchati (nṛpaḥ dhanena sukham icchati. tataḥ saḥ yuddhāya gacchati). 7. अहं नृपेण सह युद्धाय गच्छामीति रामो वदति। ahaṃ nṛpeṇa saha yuddhāya gacchāmīti rāmo vadati (aham nṛpena saha yuddhāya gacchāmi iti rāmaḥ vadati). 8. अहमपि युद्धाय गच्छामीति गोपालो वदति। ahamapi yuddhāya gacchāmīti gopālo vadati (ahamapi yuddhāya gacchāmi iti gopālaḥ vadati). 9. किं शस्त्रमादाय युद्धाय गच्छामीति पुत्रः पृच्छति। kiṃ śastram-ādāya yuddhāya gacchāmīti putraḥ pṛcchati (kim śastram-ādāya yuddhāya gacchāmi iti putraḥ pṛcchati). 10. रामश्चिन्तयति। तदा स्वपुत्राय कुन्तं दर्शयति। rāmaścintayati. tadā sva-putrāya kuntaṃ darśayati (rāmaḥ cintayati. tadā sva-putrāya kuntam darśayati). 11. गोपालः सुखेन नृत्यति। gopālaḥ sukhena nṛtyati (gopālaḥ sukhena nṛtyati). 12. स हस्ताभ्यां कुन्तं स्पृशति। sa hastābhyāṃ kuntaṃ spṛśati (sa hastābhyāṃ kuntaṃ spṛśati). 13. तदनु रामः स्वपुत्राय शस्त्रं प्रयच्छति। tadanu rāmaḥ sva-putrāya śastraṃ prayacchati (tadanu rāmaḥ sva-putrāya śastraṃ prayacchati). 14. अधुना रामः स्वपुत्रेण सह प्रतिष्ठते। adhunā rāmaḥ sva-putreṇa saha pratiṣṭhate (adhunā rāmaḥ sva-putreṇa saha pratiṣṭhate). 15. एको योधस्ताभ्यां मार्गं दर्शयति। eko yodhas¬tābhyāṃ mārgaṃ darśayati (ekaḥ yodhaḥ tābhyām mārgam darśayati). 16. रामः स्वपुत्रं वनं नयति। rāmaḥ sva-putraṃ vanaṃ nayati (rāmaḥ sva-putram vanam nayati). 17. ततो रामो गपालश्च क्षेत्रं पश्यतः। tato rāmo gopālaśca kṣetraṃ paśyataḥ (tataḥ rāmaḥ gopālaḥ ca kṣetram paśyataḥ). 18. तत्र कृषका लाङ्गलैः कृषन्ति। tatra kṛṣakā lāṅgalaiḥ kṛṣanti (tatra kṛṣakāḥ lāṅgalaiḥ kṛṣanti). 19. तदनु तौ नगरं प्रविशतः प्रासादं च गच्छतः। tadanu tau nagaraṃ praviśataḥ prāsādaṃ ca gacchataḥ (tadanu tau nagaram praviśataḥ prāsādam ca gacchataḥ). 20. तत्र तौ योधान् पश्यतः। tatra tau yodhān paśyataḥ (tatra tau yodhān paśyataḥ). 21. योधा रथैरागच्छन्ति। yodhā rathairāgacchanti (yodhāḥ rathaiḥ āgacchanti). 22. ते सरान् विषेण लिम्पन्ति। te śarān viṣeṇa limpanti (te śarān viṣeṇa limpanti). 23. तदनु नृपो ह्वयति। योधाः प्रतिष्ठन्ते। tadanu nṛpo hvayati. yodhāḥ pratiṣṭhante (tadanu nṛpaḥ hvayati. yodhāḥ pratiṣṭhante). 24. रामः स्वपुत्रश्चापि सैन्येन सह प्रतिष्ठेते। rāmaḥ svaputraścāpi sainyena saha pratiṣṭhete (rāmaḥ svaputraḥ ca api sainyena saha pratiṣṭhete).

Hãy trả lời những câu hỏi về bài văn trên[sửa]

1. केन सह रामः प्रतिष्ठते?; 2. किमर्थं रामो नृपं गच्छति?; 3. नृपः केन सुखमिच्छति?; 4. रामः कस्मै कुन्तं दर्शयति?; 5. पुत्रः केन कुन्तं स्पृशति?; 6. कृषकाः केन कृषन्ति?; 7. केन योधाः शरान् लिम्पन्ति?

Tập dịch Việt—Phạn[sửa]

1. Hôm nay Gopāla không đi bộ (= đi bằng/với hai chân) đến trường. 2. Người hầu mang ngựa đến. 3. Rāma hỏi: “Hai đứa bây chừng nào đi tới trường?” 4. Người hầu nói: “Hai chúng tôi đi bây giờ”. 5. Sau đó, Gopāla và người hầu đi bằng ngựa đến trường. 6. Gopāla chào thầy giáo với hay tay và bước vào trường. 7. Không có sách thì học sinh không học. 8. Thầy giáo mang sách đến cho học sinh. 9. Sau đó các học sinh đọc. 10. Bây giờ thầy giáo chỉ các cậu bé những bức tranh. 11. Các học sinh xem các bức tranh/hình. 12. Sau đó các học sinh đi về nhà.

Tập chia động từ[sửa]

Hãy biến đổi câu bên dưới bằng cách thay đổi hai động từ vị ngữ bằng ba số và ba ngôi xưng (chia hai động từ dưới ba số và ba ngôi xưng)

यदा मित्रः सह क्रीडामि तदा सुखेन नृत्यामि।
yadā mitraiḥ saha krīdāmi tadā sukhena nṛtyāmi
“Nếu tôi chơi với các bạn bè thì tôi nhảy với sự sung sướng” (nhảy cẫng vì vui)

Nội hợp biến — luật uốn lưỡi[sửa]

Hãy xác định xem điều kiện đổi n thành ṇ đã đạt trong những chữ bên dưới, và hãy giải thích vì sao.

akṣarāni, anusarāni, aparādhinaḥ, antarena, andhrānām, arcanam, aparinītānām, arīnām‚ aśrūni‚ arjunasya, āryānām, īkṣamānā, īśvarena, asamarthānām, urūni‚ ākṛṣṭena, kuśiṣyena, kṛcchrena, ārādhanāya, kṛtrimena, kramena, kṣayinyaḥ, arthinaḥ, kṣīrinyaḥ, gantṛnī‚ kāṣṭhānām, garimānam, garhanīyāḥ, girīnām, kṛtsnam, gṛhāni‚ gṛhinyā, grāvānaḥ, krīḍanāya, carmani, jhaṣānām, krodhena, tarunyaḥ, tārakāni, doṣāni‚ dveṣṭṝnām, krośena, dharmena, nirvāpanam, garhitāni, niṣkramanam, tisṭhāni, nṛpānām, darśanāni, pakṣinam, parihīno, durjanasya, paruṣāni, paryanayat, purāneṣu, puṣpānām, duṣkṛtāni, pramānam, prayānāt, bāṣpānām, dhūrtena, bhakṣanāt, bhikṣukena, manuṣyānām, paraśuna, mārgena, murkhānām, mṛgayamānah, ramanaiḥ, parājayena, rāvanam, rūpakānām, pradhānam, roginaḥ, prāsyāni, varnānām, viprayogena, vyaghrānām, śikṣyamānaḥ, mūrdhni, śiṣyānām, sarpena, rathena.

Luyện tập sandhi I[sửa]

Tập nối chữ theo luật sandhi

1. āgacchāmi + aham. 2. bhavatu + etat. 3. mātṛ + oṣṭham. 4. vane + aśvaḥ + carati. 5. guro + adya + upadiśa. 6. bālaiḥ + annaṃ yacchati. 7. vṛkṣe + āmrāṇi vartante. 8. guro + āgacchāmi. 9. kasmai + atra dānaṃ yacchasi. 10. nṛpau + aśvān gacchataḥ. 11. aśvaiḥ + vinā gacchanti. 12. dvau phale + icchāmi. 13. yadi + api. 14. kadā khalu + āgacchāmi. 15. pitṛ + ānandaḥ. 16. kṣetre + adya yajāmaḥ. 17. naraiḥ + nṛpo jayati. 18. sādho + atra + āgaccha. 19. gṛhe + udyogena paṭhati. 20. prabho + udyānaṃ gacchāmi. 21. adya na vai + āgacchati. 22. aśvau + icchāmaḥ. 23. guruḥ + vadati. 24. dāne + api yacchāmaḥ. 25. iti + eko bālo. 26. phalaṃ nu + icchati. 27. phalaṃ te + adhunā yacchanti. 28. kṣetre + īśvaraṃ yajati. 29. ṛṣiḥ + yajati. 30. kṣetrāṇi + araṇyāni ca. 31. sādhu + asyanti. 32. pitṛ + upadeśaḥ. 33. grāme + ahaṃ vasāmi. 34. guro + adhunā paṭhāmi. 35. bālaiḥ + ratham-ārohāmi. 36. dānaṃ me + eva yacchati. 37. guro + udyogena paṭhāmi. 38. kanyāyai + adhunā paṭhāmi. 39. kau + atra vadataḥ. 40. śaṃsati + udyogam. 41. naraiḥ + ratnāni yacchati. 42. guru + icchā. 43. devaṃ me + adya yajati. 44. prabho + aśvam-ānayāmi. 45. nṛpate + icchāmi dānam. 46. prabho + īśvaraṃ pūjayanti. 47. agniḥ + rohati. 48. tasmai + āmraṃ yacchāmi. 49. putrau + udyogena paṭhataḥ. 50. guruḥ + ratham-ārohati

Luyện tập sandhi II[sửa]

Tập nối chữ theo luật sandhi

1. aśvaḥ + calati. 2. atra + aśvaḥ + tiṣṭhati. 3. paṭhati likhati ca + iti vadanti. 4. nṛpaḥ + tarati. 5. rāmaḥ phalāni + icchati. 6. krodhena + upadiśati. 7. tatra + ekaḥ sevakaḥ + tiṣṭhati. 8. yodhaḥ + iva + ṛṣati. 9. nāsikā ca + oṣṭhaḥ + ca. 10. tatra + airāvaṇaḥ + calati. 11. adhunā + auṣadhaṃ pṛcchati. 12. rāmaḥ + ca lakṣmaṇaḥ + ca. 13. adya + ahaṃ paṭhāmi. 14. ekena netreṇa + īkṣate. 15. rāmaḥ + tyajati. 16. adya + āgacchati + iti vadati. 17. ahaṃ tatra na + upaviśāmi. 18. tadā + evaṃ vadati. 19. atra + ṛtvik tiṣṭhati. 20. adya + odanaṃ khādati. 21. nṛpasya + aiśvaraṃ śaṃsanti. 22. nṛpasya + audāryaṃ śaṃsanti. 23. bālaḥ + candraṃ paśyati. 24. tatra + āvāṃ krīḍāvaḥ. 25. phalaṃ na + icchāmi. 26. sevakaḥ + tṛṇaṃ harati. 27. gacchatu + upari. 28. tatra + upādhyāyaḥ + tiṣṭhati. 29. adya + eva rāmaḥ + āgacchati. 30. adhunā + ṛtaṃ bodhāmi. 31. sahasā + aindrajālikaḥ + vadati. 32. rāmaḥ + cauraṃ tudati. 33. nṛpaḥ + na + āgacchati. 34. kutra gacchatha + iti pṛcchati. 35. nṛpaḥ + tatra tiṣṭhati. 36. paṭhatu + udyogena. 37. sahasā + uccaiḥ krandati. 38. adhunā + etat pustakaṃ paṭha. 39. rathena + ṛṣiṃ gacchati. 40. śiṣyāḥ + cintayanti. 41. sukhena + iha nṛtyati. 42. bālāḥ + tuṣyanti. 43. rāmaḥ sītā ca + uttiṣṭhataḥ. 44. rāmaḥ + aśvena + eva gacchati. 45. stenāḥ + corayanti. 46. sahasā + indraḥ + vadati. 47. yodhāḥ + tudanti. 48. udyogena + udyamena ca. 49. atra + ekaḥ + vṛkṣaḥ + tiṣṭhati. 50. bālāḥ + citrāṇi paśyanti. 51. narāḥ + tīrthaṃ gacchanti. 52. sevakāḥ + chādayanti. 53. yodhāḥ + tān kuntān kṣipanti. 54. sa eva + aupakāryaṃ viśati

Liên kết đến đây

Xem thêm liên kết đến trang này.