Giáo trình Phạn văn I—Bài tập—Bài thứ 28

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Từ vị[sửa]

Động từ[sửa]

  • अव-तॄ (1) अव-तरति → bước xuống, giáng trần, hạ thế (với tư cách một người cứu độ)
  • कम्प् (1) कम्पते → run, làm run

Danh từ[sửa]

  • अङ्गुलीय (n.) → nhẫn đeo ngón tay
  • पथिक (m.) → du khách
  • यत्न (m.) → sự cố gắng
  • लाभ (m.) → sự thành đạt
  • हर्ष (m.) → lạc thụ

Hình dung từ/Số từ[sửa]

  • उत्तम → hay nhất, tốt nhất
  • पूर्ण → đầy, được làm đầy, hoàn tất, đã quá hạn (ppp của पॄ)
  • वादिन् → nói
  • एक → một (1)
  • द्वि → hai
  • त्रि → ba
  • चतुर् → bốn
  • पञ्च → năm
  • षष → sáu
  • सप्त → bảy
  • अष्ट → tám
  • नव → chín
  • दश → 10

Bài văn/Luyện tập[sửa]

Hãy dịch những câu sau và xác định chúng thuộc loại hợp từ nào[sửa]

1. नरकपतिता कन्या बहु दुःखमनुभवति। 2. जना नृपस्य जयं देवकृतं कार्यं मन्यन्ते। 3. यदा जना धनलोभं त्यजन्ति तदा मोक्षं लभन्ते। 4. युद्धे क्षत्रियभार्या मन्दिरं समागम्य देवान्‌ पूजयामासुः। 5. पूजायै भक्ताः सप्तफलीमानिन्युः। 6. प्रातःकाले दासी नवपुष्पाण्युद्यानादानयति। 7. गोपालरक्षिता धेनवो ग्रामं प्रत्याजग्मुः।8. वायोर्बलेन वृक्षशाखाश्चकम्पिरे। 9. सहसाकाशात्‌ पुष्पवृष्टिरपतत्‌। 10. पथिकः पञ्चदिवसैर्यात्रां चकार। 11. कृष्णः शरणागतान्‌ नरान्‌ रक्षति। 12. राजा दरिद्रजनेभ्यो दानानि प्रयच्छति। 13. मद्यं शयनोत्तममिति राजा वदति। 14. पथिकः प्रयत्नेन गिरिशिखरमारुरोह। 15. राजा सत्यवादिनं स्तेनं मुञ्चति। 16. मुनिर्दीर्घकालं वनेऽवसत्‌। 17. अपि तुभ्यं मत्कथिता कथा रोचते। 18. रामोऽङ्गुलीयसुवर्णलाभाय सेवकं नगरं प्रेषयति। 19. कृष्णो देवलोकादवतीर्णः। 20. कन्याभ्यो जलक्रीडा रोचते। 21. कवयो धर्मज्ञं नृपं प्रशशंसुः। 22. प्रतिदिनं प्रातर्जनाः स्वगृहेषु परमेश्वरं पूजयन्ति। 23. वनात्‌ सेवकैर्यज्ञकाष्ठान्यानीयन्त। 24. एतस्मै पुरुषाय मद्धनं न प्रयच्छामीति सोऽवदत्‌। 25. ब्राह्मणो मार्गस्थेन चौरेणादृश्यत। 26. नृपतेः सेनायाः शत्रुभिः सह महायुद्धमभवत्‌। 27. वृक्षपतितानि पत्राणि ह्रदे प्लवन्ते। 28. सायंकाले हर्षपूर्णाः शिष्या गृहं प्रत्यागच्छन्ति। 29. जनाश्चौरभयाद्धनं गृहेषु गोपयन्ति। 30. गृहस्थेन पुत्रेण कार्यं साधु न कृतम्‌।

Ghi chú: 1. [नरकपतिता] कन्या = नरकं पतिता कन्या (acc.-Tatp.); 2. [देवकृतं] कार्यम् = देवैः कृतं कार्यम् (instr.-tatp); 3. धनलोभः = धनाय लोभः (dat.-tatp.); 4. क्षत्रियभार्याः = क्षत्रियाणां भार्याः (gen.-tatp.); 5. सप्तफली = सप्तानां फलानां समांहारः (dvigu-karm); 6. नवपुष्पाणि = नवानि पुष्पाणि (karm); 7. [गोपालरक्षिता] धेनवः = गोपालेन रक्षिता धेनवः (instr.-tatp); 8. वृक्षशाखाः = वृक्षाणां शाखाः (gen.-tatp.); 9. पुष्पवृष्टिः = पुष्पाणां वृष्टिः (gen.-tatp); 10. पञ्चदिवसम् = पञ्चानां दिवसानां समाहारः (dvigu-karm); 11. [शरणागता] नराः = शरणमागता नराः (acc.-tatp.); 12. दरिद्रजनाः = दरिद्रा जनाः (karm); 13. शयनोत्तमम् = शयनाय उत्तमम् (dat.-tatp.); 14. गिरिशिखरः = गिरेः शिखरः (gen.-tatp.); 15. [सत्यवादी] स्तेनः = सत्यं वादी स्तेनः (acc.-tatp.); 16. दीर्धकालः = दीर्धः कालः (karm.); 17. [मत्कथिता] कथा = मया कथिता कथा (instr.-tatp.); 18. अङ्गुलीयसुवर्णलभ = अङ्गुलीयाय सुवर्णस्य लभ (dat-tatp. + gen.-tatp.); 19. देवलोकः = देवानां लोकः (gen-tatp.); 20. जलक्रीडा = जले क्रीडा (loc.-tatp.); 21. धर्मज्ञः = धर्मं जानाति (acc. tatp.); 22. परमेश्चरः = परम ईश्वरः (karm); 23. यज्ञकाष्टम् = यज्ञाय काष्टम् (dat.-tatp.); 24. मद्धनम् = मम धनम् (gen.-tatp.); 25. [मार्गस्थः] चौरः = मार्गे तिष्ठति यः स चौरः (loc.-tatp.); 26. महायुद्धम् = महद् युद्धम् (karm.); 27. [वृक्षपतितानि] पत्राणि = वृक्षेभ्यः पतितानि पत्राणि (abl.-tatp.); 28. [हर्षपूर्णाः] शिष्याः = हर्षेण पूर्णाः शिष्याः (instr.-tatp.); 29. चौरभयम् = चौरेभ्यो भयम् (abl.-tatp.); 30. [गृहस्थः] पुत्रः = गृहे तिष्टति यः स पुत्रः (loc.-tatp.)

Liên kết đến đây

Xem thêm liên kết đến trang này.