Giáo trình Phạn văn I—Bài tập—Bài thứ 16

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Từ vị[sửa]

Động từ[sửa]

  • अनुस्था (1) अनुतिष्ठति → theo, làm theo
  • गर्ज् (1) गर्जति → la, rống
  • गुप् (10) गोपायति/गोपयति → bảo vệ, gìn giữ, cất dấu
  • दिव् (4) दीव्यति → chơi đùa
  • नश् (4) नश्यति → huỷ diệt, tan nát, tiêu diệt
  • पत् (1) पतति → té, rớt, rơi vào
  • फल् (1) फलति → chín, mang trái
  • मृग् (10) मृगयते → tìm, săn
  • मुच् (caus. 10) मोचयति → giải thoát
  • विचर् (1) विचरति → lan toả, xuất hiện
  • विदंश् (1) विदशति → cắn nát
  • वृष् (1) वर्षति → mưa
  • शिक्ष् (1) शिक्षते → học
  • शुच् (1) शोचति → buồn

Danh từ[sửa]

  • अक्ष (m.) → khối vuông, lập phương thể
  • अतिथि (m.) → khách
  • अलि (m.) → con ong
  • उपकार (m.) → sự giúp đỡ, phục vụ
  • किङ्कर (m.) → người hầu
  • क्षत्रिय (m.) → thuộc giai cấp sát-đế-lợi (kṣatriya), tức là người vương tộc và chiến sĩ
  • गुहा (f.) → động, hang
  • ग्रहण (n.) → sự bắt bổ
  • जाल (n.) → lưới
  • दन्त (m.) → răng
  • धृति (f.) → sự cương quyết
  • परशु (m.) → cái rìu
  • पुत्री (f.) → con gái
  • फलयोग (m.) → phần thưởng
  • मनुष्य (m.) → người, loài người
  • मूषक (m.) → con chuột
  • लोक (m.) → thế gian, trời, đất
  • विनय (m.) → tính vâng lời
  • व्याध (m.) → thợ săn
  • शरीर (n.) → thân người

Phó từ/Hình dung từ/Hậu trí từ[sửa]

  • कृष्ण (adj.) → đen
  • बहिः (postp. với abl.) → phía ngoài, bên ngoài
  • सम्यक् (adv.) → đúng, tốt, chính
  • श्वः (adv.) → ngày mai

Bài văn/Luyện tập[sửa]

Bài tập[sửa]

1. यथा त्वं गायसि तथाहं गायामि। 2. यत्र रामो गच्छति तत्र सीता तमनुगच्छति। 3. यतो रामः सीतामत्यजत्‌ ततः सा गृह एकका शोचति। 4. यदा भक्ताः काश्यांगङ्गायास्तीरे म्रियन्ते तदा मोक्षं लभन्ते। 5. यदि श्वो वर्षति तर्हि न प्रतिष्ठामहे। 6. यावद्रामो गृहं नागच्छति तावत्‌ सीता शोचति। 7. यथा नृपो युद्धे युध्यते तथा क्षत्रिया अपि युध्यन्ते। 8. यत्र सत्यमस्ति तत्र धर्मो भवति। 9. यतो मेघेभ्यो जलं पतति ततो बाला गृहं धावन्ति। 10. यदा रामः स्वकिङ्करमाह्वयति तदा स शीघ्रमागच्छति। 11. यदि मम मित्रं पश्यसि तर्हि तदत्रानय। 12. यावन्नृपो युद्धे जयति तावत्‌ कवयस्तं प्रशंसन्ति। 13. यथा मेघा आगच्छन्ति तथा पुनर्गच्छन्ति। 14. यतः शिष्याः शास्त्राणि सम्यक्‌ पठन्ति ततो गुरुस्तुष्यति। 15. यदा नृपो युद्धाय गच्छति तदा यज्ञं करोति। 16. यदि मनुष्याः शास्त्राणि नानुतिष्ठेयुस्तर्हि धर्मो नश्येत्‌। 17. यावच्छिष्याः शास्त्राणि साधु पठन्ति तावद्गुरुर्न कुप्यति। 18. यथा गुरुः शास्त्राण्युपदिशति तथा शिष्यास्तानि शिक्षन्ते। 19. यत्र शान्तानि वनानि वर्तन्ते तत्रर्षयो मुनयश्च वसन्ति। 20. यतः पुत्रः पाठशालां न गच्छति ततो रामः कुप्यति। 21. यदा शिष्याः पाठं नाशिक्षन्त तदा शिक्षकोऽक्रुध्यत्‌। 22. यदि वृक्षे फलानि न फलन्ति तर्हि कपयः क्षुध्यन्ति। 23. यथा वृक्षस्तथा फलानीति शिक्षको वदति। 24. यत्र रामः प्रतिष्ठते तत्र सीतापि विनयाद्गच्छति। 25. यतो जना धनाय लुभ्यन्ति ततो दुःखं संभवति। 26. यदा सेवको जलमानयत्‌ तदा रामः पादावक्षालयत्‌। 27. यदि कृष्णा मेघा आकाशे विचरन्ति तदा नरा गृहं गच्छन्ति। 28. यावज्जनाः पापं कुर्वन्ति तावल्लोके दुःखं भवति।

Bài tập câu quan hệ[sửa]

Hãy dịch sang Việt văn và hãy bổ sung — nếu cấu trúc văn cho phép — kết cấu quan hệ thứ hai với danh từ quan hệ nằm ở vị trí (câu) khác.

1. यो बालस्तत्र तिष्ठति स रामस्य पुत्रः। 2. यन्नगरं रामो गच्छति तस्मिन्‌ सीता वसति। 3. येन परशुना रामो वृक्षान्‌ कृन्तति तमधुनानयामि। 4. यस्मै कवये नृपो दानानि यच्छति तं नराः प्रशंसन्ति। 5. यस्माद्ग्रामात्‌ सेवकोऽश्वमानयत्‌ तं श्वोऽहं गच्छामि। 6. यस्मिन्‌ शिष्ये विनयो नास्ति तस्मै गुरुः क्रुध्यति। 7. यस्मिन्‌ वने गजा भ्रमन्ति तत्र रामोऽद्य गच्छति। 8. यः सीतां पर्यनयत्‌ स रामः। 9. यां कन्यां राम उद्यानेऽपश्यत्‌ सा नृपस्य पुत्री। 10. येभ्यः शिष्येभ्यो गुरुः शास्त्राण्युपदिशति ते पाठशालां गच्छन्ति। 11. यस्याः शाखायाः कपिरवाप्लवत तस्याः फलमपतत्। 12. यस्य क्षत्रियस्य धृतिं कवयः प्रशंसन्ति तमहं पश्यामि। 13. यस्यां शाखायां कपिरुपाविशत्‌ तस्यां विहगोऽप्युपाविशत्। 14. यो ब्राह्मणः सूक्तानि पठति तमहं गृहमाह्वयामि। 15. यत्‌ पुस्तकं गुरुरलिखत्‌ तच्छिष्या अनुदिनं पठन्ति। 16. यस्यै कन्यायै रामः पुष्पाणि यच्छति सा तुष्यति। 17. यस्मात्‌ कुसुमादलिरुड्डयते तत्‌ पश्यामि। 18. यस्य गजोऽस्ति स नरोऽत्रागच्छति। 19. यस्मिन्‌ प्रासादे सीता वसति तं रामोऽनुदिनं गच्छति। 20. यो रामस्य गृहमागच्छति तस्मा अतिथये सीता जलं यच्छति। 21. यां कथां कविर्वदति सा रामाय रोचते। 22. यैर्नृपतयो दीव्यन्ति तानक्षान्‌ किङ्कर आनयति। 23. यस्मात्‌ क्रोधाद्रामो बालं ताडयति तं नावगच्छामि। 24. यस्मिन्‌ गिरौ शिवो ध्याने सीदति स कैलासोऽस्ति। 25. यदन्नं राम इच्छति तत्‌ सेवकः पचति। 26. यस्मै सीतानुदिनं भोजनं यच्छति स भिक्षुर्द्वारे तिष्ठति। 27. येषां बालानां वस्त्राणि रजकः क्षालयति ते नद्यास्तीरे सीदन्ति। 28. येषु नरा धनान्यगोपायन्‌ तानि गृहाण्यरयः प्राविशन्।

“Sư tử và chuột nhắt”[sửa]

1. एकस्य गिरेः समीप एकं वनमासीत्‌। 2. तस्मिन्‌ वन एकः सिंहो वसति स्म। 3. दिवसे स सिंहो गुहायामतिष्ठद् रात्रौ च गुहाया बहिरगच्छद् वने च पशूनमृगयत। 4. एकदा स दिवसे गुहां नागच्छत्‌ किंतु वृक्षस्य गुहायामतिष्ठत्‌ तत्र च भूमावुपाविशत्‌। 5. तस्य वृक्षस्य समीप एकस्मिन्‌ बिल एको मूषकोऽपि वसति स्म। 6. तस्मिन्‌ दिवसे स मूषको बिलाद् बहिरागच्छत्‌ तं च सिंहं तत्रापश्यत्‌। 7. स सिंहमुपागच्छत्‌ तस्य च शरीरेऽनृत्यत्‌। 8. तस्मात्‌ सिंह उदतिष्ठत्‌ तस्यै च मूषकायाक्रुध्यत्‌। 9. त्वं खादामीति सिंहो मूषकं क्रोधेनावदत्‌। 10. ततो मूषकस्तं सिंहं प्रत्यभाषत। 11. यदि त्वमद्य मां न खादसि मुञ्चसि च तर्ह्यहमपि कदाचित्‌ तवोपकारं करोमीति। 12. ततः सिंहोऽहसत्‌ तं मूषकममुञ्चत्‌। 13. एकदा कशिद् व्याधस्तद् वनमगच्छत्‌। 14. पशूनां ग्रहणाय स एकं जालमानयत्‌। 15. सिंहस्तस्मिञ्जालेऽपतद्दुःखेन चागर्जत्‌। 16. मूषकस्तदाकर्णयत्‌ शीघ्रं च तत्रागच्छत्‌। 17. स तस्मिन्‌ जाले सिंहमपश्यदवदच्च। 18. भयस्य कारणं नास्ति। अहं त्वं तस्मात्‌ जालाद् मोचयामि। 19. अहं तं जालं दन्तैर्विदशामीति। 20. मूषकः सिंहं जालादमोचयत्‌ व्याधाच्चारक्षत्‌। 21. तदा सिंहो मूषकमवदत्‌। 22. पुरा त्वमवद उपकारं करोमीति। 23. तदा तव वचनं नावागच्छमहसं च। 24. अद्य तदवगच्छामीति। 25. एवं स सिंहो मूषकश्च मित्रे अभवताम्‌।

Tập dịch Việt—Phạn[sửa]

1. Trong một cánh rừng đã có một quả núi. 2. Một con chó hoang đã sống trong hang động của quả núi. 3. Một ngày nọ, nó đi ra khỏi hang vì thức ăn và đi loanh quanh trong rừng. 4. Nơi ấy nó đã thấy một con sư tử bước vào hang của nó (quan hệ cú). 5. Sau đó, chó hoang đã trở về hang và đã thấy trước hang các dấu tích (चिह्न nt.) của chân của sư tử. 6. Chó hoang đã suy nghĩ: “Nếu sư tử trong hang thì tôi không bước vào hang. 7. Nếu sư tử không ở trong hang thì tôi bước vào nó. 8. Tôi nhận ra sự thật bằng phương tiện gì?” 9. Chó hoang đã tìm ra một phương tiện và đã hét to (उच्चैः): 10. “Ô hang động! Khi tôi trở về thì Bạn lúc nào cũng gọi tôi (माम्). 11. Vì sao hôm nay Bạn không gọi tôi? Hãy gọi tôi! Nếu không tôi đi chỗ khác.” 12. Sư tử đã nghe như thế trong hang và đã suy nghĩ: “Nếu ta không gọi chó hoang thì hắn đi chỗ khác. 14. Nhưng nếu ta gọi chó hoang thì hắn bước vào hang. Sau đó ta ăn thịt hắn”. 15. Sau đó sư tử đã rống lên. Chó hoang đã nghe như vậy và đã chạy mất. 16. Như thế hắn đã cứu mệnh sống của hắn.

Tập biến hoá từ hình[sửa]

Hãy biến hoá đại danh từ तद् tad dưới ba giống, sự kiện & số.

Tập chia động từ[sửa]

Hãy biến đổi câu bên dưới bằng cách thay đổi hai động từ vị ngữ bằng ba số và ba ngôi xưng (chia hai động từ dưới ba số và ba ngôi xưng)

यदा बहूनि दानानि लभेय तदाहं तानि मम पुत्रेभ्यो यच्छेयम्।
“Nếu tôi nhận được nhiều quà thì tôi sẽ trao chúng cho những đứa con trai của tôi.”

Liên kết đến đây

Xem thêm liên kết đến trang này.