Giáo trình Phạn văn I—Bài tập—Bài thứ 04

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Tập viết và đọc[sửa]

मूलमध्यमककारिकाः । mūlamadhyamakakārikāḥ
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् । अनेकार्थमनानार्थमनागममनिर्गमम् ॥
anirodham anutpādam anucchedam aśāśvatam | anekārtham anānārtham anāgamam anirgamam ||
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् । देशयामास संबुद्धस्तं वन्दे वदतां वरम् ॥
yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam |deśayāmāsa saṃbuddhastaṃ vande vadatāṃ varam ||

Trung Quán luận, chương 1 — Quán nhân duyên[sửa]

०१. प्रत्ययपरीक्षा नाम प्रथमं प्रकरणं
01. pratyayaparīkṣā nāma prathamaṃ prakaraṇaṃ
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः ।
उत्पन्ना जातु विद्यन्ते भावाः क्वचन के चन ॥ १,०१
na svato nāpi parato na dvābhyāṃ nāpy ahetutaḥ |
utpannā jātu vidyante bhāvāḥ kva cana ke cana || MMK_1,01
चत्वारः प्रत्यया हेतुरारम्बणम् अनन्तरम् ।
तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥ १,०२
catvāraḥ pratyayā hetur ārambaṇam anantaram |
tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ || MMK_1,02
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते ।
अविद्यमाने स्वभावे परभावो न विद्यते ॥ १,०३
na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate |
avidyamāne svabhāve parabhāvo na vidyate || MMK_1,03
क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया ।
प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत ॥ १,०४
kriyā na pratyayavatī nāpratyayavatī kriyā |
pratyayā nākriyāvantaḥ kriyāvantaśca santyuta || MMK_1,04
उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल ।
यावन् नोत्पद्यत इमे तावन् नाप्रत्ययाः कथम् ॥ १,०५
utpadyate pratītyemān itīme pratyayāḥ kila |
yāvan notpadyata ime tāvan nāpratyayāḥ katham || MMK_1,05
नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते ।
असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम् ॥ १,०६
naivāsato naiva sataḥ pratyayo 'rthasya yujyate |
asataḥ pratyayaḥ kasya sataś ca pratyayena kim || MMK_1,06
न सन् नासन् न सदसन् धर्मो निर्वर्तते यदा ।
कथं निर्वर्तको हेतुरेवं सति हि युज्यते ॥ १,०७
na san nāsan na sad asan dharmo nirvartate yadā |
kathaṃ nirvartako hetur evaṃ sati hi yujyate || MMK_1,07
अनारम्बण एवायं सन् धर्म उपदिश्यते ।
अथानारम्बणे धर्मे कुत आरम्बणं पुनः ॥ १,०८
anārambaṇa evāyaṃ san dharma upadiśyate |
athānārambaṇe dharme kuta ārambaṇaṃ punaḥ || MMK_1,08
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते ।
नानन्तरम् अतो युक्तं निरुद्धे प्रत्ययश्च कः ॥ १,०९
anutpanneṣu dharmeṣu nirodho nopapadyate |
nānantaram ato yuktaṃ niruddhe pratyayaś ca kaḥ || MMK_1,09
भावानां निःस्वभावानां न सत्ता विद्यते यतः ।
सतीदम् अस्मिन् भवतीत्येतन् नैवोपपद्यते ॥ १,१०
bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ |
satīdam asmin bhavatīty etan naivopapadyate || MMK_1,10
न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत् फलम् ।
प्रत्ययेभ्यः कथं तच्च भवेन् न प्रत्ययेषु यत् ॥ १,११
na ca vyastasamasteṣu pratyayeṣvasti tat phalam |
pratyayebhyaḥ kathaṃ tac ca bhaven na pratyayeṣu yat || MMK_1,11
अथासदपि तत् तेभ्यः प्रत्ययेभ्यः प्रवर्तते ।
अप्रत्ययेभ्योऽपि कस्मान् नाभिप्रवर्तते फलम् ॥ १,१२
athāsad api tat tebhyaḥ pratyayebhyaḥ pravartate |
apratyayebhyo 'pi kasmān nābhipravartate phalam || MMK_1,12
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः ।
फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् ॥ १,१३
phalaṃ ca pratyayamayaṃ pratyayāścāsvayaṃmayāḥ |
phalamasvamayebhyo yattatpratyayamayaṃ katham || MMK_1,13
तस्मान् न प्रत्ययमयं नाप्रत्ययमयं फलम् ।
संविद्यते फलाभावात् प्रत्ययाप्रत्ययाः कुतः ॥ १,१४
tasmān na pratyayamayaṃ nāpratyayamayaṃ phalam |
saṃvidyate phalābhāvāt pratyayāpratyayāḥ kutaḥ || MMK_1,14

Từ vị[sửa]

Động từ[sửa]

  • अस् as (4) अस्यति as-ya-ti → quăng, phóng
  • आ-रुह् ā-ruh (1) आरोहति ā-roh-a-ti → leo lên, nhảy lên
  • क्षिप् kṣip (6) क्षिपति kṣip-a-ti → quăng, phóng
  • घुष् ghuṣ (10) घोषयति ghoṣ-aya-ti → tuyên báo, loan truyền
  • चिन्त् cint (10) चिन्तयति cint-aya-ti → suy nghĩ, tư lự
  • जि ji (1) जयति jay-a-ti → thắng, chiến thắng, chinh phục
  • तुष् tuṣ (4) तुष्यति tuṣ-ya-ti → hài lòng, vui lòng
  • प्र-यम् pra-yam (1) प्रयच्छति pra-yacch-a-ti → chuyển đến, đưa
  • प्र-शंस् pra-śaṃs (1) प्रशंसति pra-śaṃs-a-ti → tán thán, ca ngợi
  • रक्ष् rakṣ (1) रक्षति rakṣ-a-ti → bảo vệ, canh chừng
  • वद् vad (1) वदति vad-a-ti → nói
  • वस् vas (1) वसति vas-a-ti → sống, cư ngụ, trú

Danh từ[sửa]

  • कुन्त kunta (m.) → cây lao
  • अश्व aśva (m.) → con ngựa
  • क्षेत्र kṣetra (n.) → bãi chiến trường, thao trường
  • जय jaya (m.) → sự chiến thắng
  • दान dāna (n.) → quà tặng
  • दूत dūta (m.) → người đưa tin, sứ giả
  • नगर nagara (n.) → thành phố
  • नृप nṛpa (m.) → ông vua
  • पुस्तक pustaka (n.) → quyển sách
  • पत्त्र pattra (n.) → lá cây, lá thư
  • योध yodha (m.) → chiến sĩ, người lính
  • वीर vīra (m.) → người anh hùng
  • शर śara (m.) → mũi tên

Phó từ/Câu hỏi/Phân từ[sửa]

  • अद्य adya → hôm nay
  • कथम् katham → thế nào?
  • कदा kadā → lúc nào?
  • न na → không, chẳng
  • यदा yadā… तदा tadā → khi/lúc nào… thì
  • यदि yadi… तर्हि tarhi → nếu… thì (điều kiện)
  • शीघ्रम् śīghram → nhanh

Bài văn/Luyện tập[sửa]

Bài tập “chiến thắng của vua”[sửa]

1. nṛpo yodhān-āhvayati. (nṛpaḥ yodhān āhvayati). 2. nṛpo yodhāśca devān yajanti. (nṛpaḥ yodhāḥ ca devān yajanti). 3. adya jayāma iti nṛpo vadati. (adya jayāmaḥ iti nṛpaḥ vadati). 4. nṛpo yodhāśca kṣetraṃ gacchanti. (nṛpaḥ yodhāḥ ca kṣetram gacchanti). 5. tatra yodhāḥ pūrvaṃ śarānasyanti. (tatra yodhāḥ pūrvam śarān asyanti). 6. tato nṛpaḥ kuntān kṣipati. (tataḥ nṛpaḥ kuntān kṣipati). 7. nṛpo jayati. (nṛpaḥ jayati). 8. nṛpo vīra iti yodhā vadanti nṛpaṃ ca praśaṃsanti. (nṛpaḥ vīraḥ iti yodhāḥ vadanti nṛpam ca praśaṃsanti). 9. yadi devān smaratha tarhi devā rakṣantīti nṛpo vadati. (yadi devān smaratha tarhi devāḥ rakṣanti iti nṛpaḥ vadati). 10. tadanu nṛpo dānāni prayacchati. (tadanu nṛpaḥ dānāni prayacchati). 11. yodhāstuṣyanti. (yodhāḥ tuṣyanti). 12. dūtā nagaraṃ gacchanti jayaṃ ca ghoṣayanti. (dūtāḥ nagaram gacchanti jayam ca ghoṣayanti).

Trả lời những câu hỏi về bài tập bên trên bằng Phạn ngữ[sửa]

1. ke devān yajanti? 2. kaḥ kuntān kṣipati? 3. ke nṛpaṃ praśaṃsanti? 4. yodhāḥ kim asyanti? 5. dūtāḥ kiṃ ghoṣayanti? 6. nṛpaḥ kiṃ prayacchati?

Dịch sang Phạn ngữ[sửa]

1. Vua gọi một người lính đến. 2. Ông ta hỏi người ấy: “Các con ngựa đứng ở đâu?” 3. Chiến sĩ nói: “Tôi mang các con ngựa đến.” 4. Sau đó các người lính leo lên những con ngựa. 5. Vua nói: “Bây giờ chúng ta đi đến thành phố”. 6. Sau đó, vua và các chiến sĩ đi vào thành phố. 7. Trước hết, vua phóng một cây lao và sau đó, các chiến sĩ phóng tên. 8. Vua chinh phục thành phố. 9. Ông ta tặng những quà và các chiến sĩ vui mừng.

Tập chia động từ[sửa]

Hãy biến đổi câu bên dưới bằng cách chia hai động từ dưới ba số và ba ngôi xưng

yadā gṛhaṃ gacchāmi tadā pustakaṃ paṭhāmi
“Nếu tôi về đến nhà‚ thì tôi đọc một quyển sách.”

Như vậy thì câu tiếp theo sẽ là:

“Nếu Anh về đến nhà‚ thì Anh đọc một quyển sách.”
(v.v… cho tất cả số và ngôi xưng).

Luyện tập sandhi I[sửa]

Tập nối chữ theo luật sandhi

1. nṛpaḥ + ca kṣatriyaḥ + ca. 2 rāmaḥ + tatra tiṣṭhati. 3. rāmaḥ + kutra gacchati. 4. rāmaḥ + atra + āgacchati. 5. kutra gacchasi + iti pṛcchati. 6. guruḥ sādhu + upadiśati. 7. gajam-adhunā + īkṣate. 8. gacchatha + udyānam. 9. tadā + ṛṣir vadati. 10. adya + evaṃ vadati. 11. adhunā + ausadhaṃ yacchati. 12. bālaḥ + candraṃ paśyati. 13. devāḥ + taranti. 14. bālaḥ + kṣīraṃ pibati. 15. kṣatriyaḥ kuntaṃ na + asyati. 16. phalāni + iva patanti. 17. kimtu + udyānam na kṛṣati. 18. phalam-adya + icchāmi. 19. śāstram-adya + upadiśati. 20. adya + ṛgvedaṃ paṭhati. 21. tatra + eke gacchanti. 22. aśvāḥ + caranti. 23. nṛpaḥ + tyajati. 24. nṛpaḥ + krudhyati. 25. nṛpaḥ + tatra + adya yajati. 26. dānāni + icchāmi. 27. naraḥ + phalaṃ khādati. 28. sādhu + uktvā. 29. yajatha + īśvaram. 30. sevakaḥ + pacati. 31. satyam na + uktvā. 32. tatra + ṛkṣān paśyāmi. 33. bālāḥ + paṭhanti. 34. atra + etaṃ gajaṃ paśyāmi. 35. rāmaḥ + cintayati. 36. bālaḥ + ślokaṃ vadati. 37. bālāḥ + tuṣyanti. 38. narāḥ + śāstrāṇi paṭhanti. 39. adhunā + atra sīdāmaḥ. 40. indrāṇī + indraḥ + ca. 41. rāmaḥ + śaṃsati. 42. madhu + uttamam. 43. tadā + indraṃ pūjayanti. 44. kṣatriyaḥ + ṣad aśvān nayati. 45. atra + upavanaṃ gacchati. 46. mahā + ṛṣiḥ. 47. bālaḥ + stenaṃ paśyati. 48. adhunā + eva vadāmi. 49. bālaḥ + cakraṃ harati. 50. narāḥ + tīrthaṃ gacchanti. 51. rāmaḥ + smarati. 52. atra + aśvaḥ + tiṣṭhati. 53. kṣetrāṇi + īkṣate. 54. devatā + iva nṛpaṃ śaṃsanti. 55. adhunā na + upagacchati. 56. nṛpaḥ + sevakaṃ hvayati.

Luyện tập sandhi II[sửa]

Tập nối chữ theo luật sandhi

1. ramaḥ + kṛṣati. 2. rāmaḥ + janān paśyati. 3. kṣatriyaḥ + yudhyate. 4. rāmaḥ + iṣūn-asyati. 5. bālaḥ + roditi. 6. bālāḥ + pāyasaṃ khādanti. 7. putraḥ + śīghram-āgacchati. 8. śiṣyāḥ + āgacchanti. 9. narāḥ + bhāṣante. 10. nṛpāḥ + rakṣanti. 11. sevakāḥ + grāmaṃ gacchanti. 12. śiṣyāḥ + likhanti. 13. nṛpāḥ + gopāyanti. 14. sevakāḥ + sevante. 15. kākaḥ + atra tiṣṭhati. 16. śiṣyaḥ + udyogena paṭhati. 17. kākāḥ + patanti. 18. gajaḥ + bhrāmyati. 19. putraḥ + khādati. 20. nṛpaḥ + jayati. 21. śiṣyāḥ + krudhyanti. 22. bālāḥ + japanti. 23. bālaḥ + upaviśati. 24. sevakāḥ + idānīm-āgacchanti. 25. kākāḥ + uḍḍīyante. 26. śiṣyāḥ + jñānam-āpnuvanti. 27. rāmaḥ + icchati jalam. 28. rāmaḥ + udyānaṃ gacchati. 29. bālaḥ + krandati. 30. bālaḥ + jalaṃ pibati. 31. sevakaḥ + adhunā pacati. 32. kakaḥ + bhumau sīdati. 33. nṛpaḥ + lumpati. 34. śiṣyāḥ + gītaṃ gāyanti. 35. narāḥ + śaṃsanti devān. 36. bālāḥ + ānayanti pustakāni. 37. nṛpāḥ + pālayanti. 38. bālāḥ + ākāśaṃ paśyanti. 39. kākāḥ + bhakṣayanti. 40. narāḥ + yajanti. 41. putraḥ + gacchati. 42. bālaḥ + yācate. 43. dūtaḥ + ghoṣayati. 44. kṣatriyaḥ + śrāmyati. 45. kṛṣṇaḥ + indraṃ hvayati. 46. śikṣakaḥ + upadiśati. 47. bālāḥ + īkṣante. 48. kṣatriyāḥ + kṣipanti. 49. narāḥ + jīvanti. 50. narāḥ + īśvaraṃ pūjayanti. 51. bālāḥ + ulūkaṃ paśyanti. 52. bālaḥ + phalaṃ khādati. 53. śiṣyaḥ + guruṃ namati. 54. rāmaḥ + annaṃ khādati. 55. bālāḥ + sīdanti. 56. narāḥ + pūjayanti. 57. narāḥ + lubhyanti. 58. putraḥ + paśūn paśyati. 59. rāmaḥ + bālaṃ hvayati. 60. śiṣyaḥ + śāstrāṇi paṭhati. 61. śikṣakāḥ + kathayanti. 62. tatra vidyālayaḥ + bhavati.

Liên kết đến đây

Xem thêm liên kết đến trang này.